SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृति: | शदिः अ - गत्यर्थे णौ शात् स्यात् । पुष्पाणि शातयति । अ- गतौ इति किम् ? गाः शादयति ।। २३ ॥ घटादेर्हस्व, दीर्घस्तु वा ञिणम्परे । ४ । २ । २४ । १२ घटादीनां णौ हूस्वः स्यात्, ★ ञिणम्परे तु णौ वा दीर्घः । | १७७ घटयति, अघाटि - अघटि | घाटघाटम् - घटघटम् । व्यथयति, अव्याथि - अव्यथि व्यार्थव्याथम् - व्यर्थव्यथम् ॥ २४ ॥ |
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy