________________
स्वोपज्ञ - लघुवृति: |
शदिः
अ - गत्यर्थे णौ
शात् स्यात् । पुष्पाणि शातयति । अ- गतौ इति किम् ? गाः शादयति ।। २३ ॥ घटादेर्हस्व, दीर्घस्तु वा ञिणम्परे
। ४ । २ । २४ ।
१२
घटादीनां
णौ
हूस्वः स्यात्,
★ ञिणम्परे तु णौ वा दीर्घः ।
| १७७
घटयति,
अघाटि - अघटि |
घाटघाटम् - घटघटम् । व्यथयति, अव्याथि - अव्यथि व्यार्थव्याथम् - व्यर्थव्यथम् ॥ २४ ॥
|