________________
स्वोपन-लघुवृत्तिः ।
-
एषां अ-अडि
यथासख्यं • श्वादयः स्युः । अश्रत् , आस्थत् ,
अवोचत् ,
अपप्तत् ॥ १०३ ॥ शीङः ए: शिति । ४ । ३ । १०४ । शीङः शिति ए: स्यात् ।
शेते ॥ १०४ ॥ विङति यि शय् । ४ । ३ । १०५ । शीडः विङति यादौ
शय् स्यात् । शय्यते, शाशय्यते ।
क्लिति इति किम् ? शेयम् ॥१०५।।