________________
२७० ]
[ हैम-शब्दानुशासनस्य
मिणति घात् । ४ । ३ । १०० । जिति णिति च परे
हन्तेः घात् स्यात् ।
घातः, घातयति ॥ १०० ॥ जि-णवि घन् । ४ । ३ । १०१ । औ णवि च परे हन्तेः
घन् स्यात् ।
अघानि जधान ॥१०१॥ नशेर्नेश वाऽङि । ४ । ३ । १०२ ।
नेश्
वा स्यात् ।
अनेशत-अनशत् ॥१०२॥ श्वयति-असू-वच-पतः इवाऽऽस्थ-बोच
पप्तम् । ४ । ३ । १०३ ।