________________
स्वोपन-लघुवृत्तिः ]
। २६९
अवसीयते, दीयते, धीयते, मीयते,
हीनः । व्यजन इति किम् ? तस्थुः । ___ अ-यपि इति किम् ' प्रगाय ॥ ९७ ॥ घ्रा-मोर्यङि । ४ । ३ । ९८ । घ्रा-ध्मोः
यडि
ई: स्यात् ।
जेधीयते, देध्मीयते ॥९८॥ हनो नोर्वधे । ४ । ३ । ९९ ।
वधार्थस्य यङि
घ्नीः स्यात् । जेनीयते । वध इति किम् ? गतौ
जङ्घन्यते ॥ ९९ ॥