SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ । हैम-शब्दानुशासनस्य - - संयोगादेः इति किम् ? यायात । ङिति इत्येव ? ग्लासीष्ट ।।१५।। गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६। एषां विङति आशिपि ए: स्यात् । गेयात् , पेयात् , स्थेयात् , अवसेयात् . देयात , धेयात् , मेयात् , हेयात् , ॥ ९६ ॥ ईयञ्जनेऽयपि । ४ । ३ । ९७ । गादेः पवर्जे क्ङिति अ-शिति व्यञ्जनादौ ई: स्यात् । गीयते, जेगीयते, पीयते, स्थीयते,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy