________________
२६८
। हैम-शब्दानुशासनस्य
-
-
संयोगादेः इति किम् ? यायात ।
ङिति इत्येव ? ग्लासीष्ट ।।१५।। गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६। एषां विङति आशिपि
ए: स्यात् । गेयात् , पेयात् ,
स्थेयात् , अवसेयात् . देयात , धेयात् ,
मेयात् , हेयात् , ॥ ९६ ॥ ईयञ्जनेऽयपि । ४ । ३ । ९७ । गादेः
पवर्जे क्ङिति अ-शिति व्यञ्जनादौ
ई: स्यात् । गीयते, जेगीयते,
पीयते, स्थीयते,