SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५०४) [ हैम-शब्दानुशासनस्य जः स्यात् , बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? - व्यतीहा, व्यतीक्षा ॥ ११६ ॥ नमोऽनिः शापे । ५ । ३ । ११७ । नञः परात् धातोः ___ शापे गम्ये भावा-कों: स्त्रियां अनिः स्यात् । अ-जननिस्ते भूयात् । शाप इति किम् ? अ-कृतिः पटस्य ॥ ११७ ॥ ग्ला-हा-ज्यः । ५ । ३ । ११८ । एभ्यः स्त्रियां भावा-कों
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy