________________
५०४)
[ हैम-शब्दानुशासनस्य
जः स्यात् , बाहुलकाद् भावे ।
व्यावक्रोशी । अनीहादिभ्य इति किम् ?
- व्यतीहा, व्यतीक्षा ॥ ११६ ॥ नमोऽनिः शापे । ५ । ३ । ११७ । नञः परात्
धातोः ___ शापे गम्ये
भावा-कों:
स्त्रियां
अनिः स्यात् । अ-जननिस्ते भूयात् । शाप इति किम् ?
अ-कृतिः पटस्य ॥ ११७ ॥ ग्ला-हा-ज्यः । ५ । ३ । ११८ । एभ्यः स्त्रियां
भावा-कों