________________
[ हैम-शब्दानुशासनस्य
कर्मणः परेभ्यः एभ्यः,
सहेश्च
__ संज्ञायां खः स्यात् । विश्वम्भरा भूः,
पतिम्बरा कन्या, জানুয়ারি,
रथन्तरं साम.
शत्रन्तपो राजा, बलिन्दमः कृष्णः,
शत्रुसहो गजा। नाम्नि इति किम् ?
कुटुम्बभारः ।। ११२ ॥ धारेर्धर् च । ५ । १ । ११३ । . कर्मणः पराद्
धारेः
संज्ञायां