________________
स्वापक्ष-लघुवृत्तिः
-
-
खः स्यात् । प्रस्थम्पचः, मितम्पचः,
नखम्पचः ॥ १०९ ॥ कूलाऽभ्र-करीषात् कषः । ५। १ । ११० ।
एभ्यः कर्मभ्यः
कः
रात
..
.
. ..
खः स्यात् ।। कूलकषा, अभ्रकषा,
करीषकषा ॥ ११० ॥ सर्वात् सहश्च । ५। १ । १११ । सर्वात् कर्मणः परात्
सहेः कषेश्च खः स्यात् ।
सर्वसहः. सर्वकषाः ॥ १११ ॥ भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि
। ५ । १ । ११२ ।