________________
स्वोपज्ञ - लघुवृत्ति: ]
[ ३८५
शुनी-स्तन- मुञ्ज - कूलाऽऽस्य - पुष्पात् टुधेः । ५ । १ । ११९ । एभ्यः कर्मभ्य
शुनिन्धयः,
२५
कूलन्धयः,
स्तनन्धयः,
दूधेः
खश स्यात् ।
आस्यन्धयः,
पुष्पन्धयः ।। ११९ ॥
नाडी- घटी-खरी - मुष्टि-नासिका वाताद्
पराद्
मुअन्धयः,
ध्मश्च । ५ । १ । १२० ।
एभ्यः कर्मभ्यः
खश स्यात् ।
ध्मः दूधेश्व
नाडिन्धमः, नाडिन्धयः ।