________________
३८६ ]
[ हैम-शब्दानुशासन स्थ
घटिन्धमः घटिन्धयः । खरिन्धमः, स्वरिन्धयः,
मुष्टिन्धमः, मुष्टिन्धयः | नासिकन्धमः नासिकन्धयः ।
वातन्धमः वातन्धयः ॥ १२० ॥
पाणि करात् । ५ । १ । १२१ । आभ्यां कर्मभ्यां परात्
ध्मः
खश स्यात् । पाणिन्धमः, करन्धमः ॥ १२१ ॥
कूलाद् उदुजो द्वहः । ५ । १ । १२२ । कूलात् कर्मणः पराभ्यां आभ्यां
खशू स्यात् ।
कूलमुद्रुजः, कूलमुद्वहः ।। १२२ ।। वहा-ऽज्रात् लिहः । ५ । १ । १२३ । आभ्यां कर्मभ्यां परात
लिहः