________________
[हम-शब्दानुशासनस्य
कर्मणः पराद्
मन्यतेः
_णिन् स्यात् ।
पण्डितमानी बन्धोः ॥ ११६ ॥ कर्तु खश् । ५ । १ । ११७ । प्रत्ययार्थात् कर्तुः
कर्मणः पराद् मन्यतेः
खश स्यात् । । पण्डितम्मन्यः ।
कर्तः इति किम् ?
पटुमानी चैत्रस्य ॥ ११७ ॥ एजेः । ५। १ । ११८ । कर्मणः परात्
एजयते
खश स्यात् ।
अरिमेजयः ॥ ११८ ॥