________________
५३६ ]
[ हैम-शब्दानुशासनस्य तदर्थानुक्तौ इति किम् ?
शक्तश्चैत्रो धर्म करिष्यति ॥ २२ ॥ अ-यदि श्रद्धा-धातौ नवा ।५।४।२३। संभावनाऽर्थे धातौ
उपपदे अलमर्थविषये
संभावने गम्ये सप्तमी वा स्यात् ,
न तु यच्छब्दे । श्रद्दधे-संभावयामि
भुजीत भवान् । पक्षे-भोक्ष्यते
अभुङ्क्त-अमुक्त वा । अयदि इति किम् ?
सम्भावयामि यद् भुजीत भवान् । श्रद्धाधातौ इति किम् ? अपि शिरसा
पर्वतं भिन्द्यात् ॥ २३ ॥