SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५३६ ] [ हैम-शब्दानुशासनस्य तदर्थानुक्तौ इति किम् ? शक्तश्चैत्रो धर्म करिष्यति ॥ २२ ॥ अ-यदि श्रद्धा-धातौ नवा ।५।४।२३। संभावनाऽर्थे धातौ उपपदे अलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् , न तु यच्छब्दे । श्रद्दधे-संभावयामि भुजीत भवान् । पक्षे-भोक्ष्यते अभुङ्क्त-अमुक्त वा । अयदि इति किम् ? सम्भावयामि यद् भुजीत भवान् । श्रद्धाधातौ इति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥ २३ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy