SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ) सती-च्छाऽर्थात् । ५। ४ । २४ । सदर्थात् ___ इच्छार्थात् सप्तमी वा स्यात् । इच्छेत्-इच्छति ॥ २४ ॥ वय॑ति हेतु-फले । ५ । ४ । २५ । हेतुभूते-फलभूते च वय॑त्यर्थे __ वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् , यदि गुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वय॑ति इति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥ २५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy