________________
स्वोपक्ष-लघुवृत्तिः ) सती-च्छाऽर्थात् । ५। ४ । २४ । सदर्थात्
___ इच्छार्थात् सप्तमी वा स्यात् ।
इच्छेत्-इच्छति ॥ २४ ॥ वय॑ति हेतु-फले । ५ । ४ । २५ । हेतुभूते-फलभूते च
वय॑त्यर्थे
__ वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत
शास्त्रान्तं गच्छेत् , यदि गुरूनुपासिष्यते शास्त्रान्तं सङ्गमिष्यते ।
वय॑ति इति किम् ? दक्षिणेन चेद् याति
न शकटं पर्याभवति ॥ २५ ॥