________________
५३८ ]
[ हैम-शब्दानुशासनस्य कामोक्तौ अकञ्चिति। ५। ४ । २६ । इच्छा-प्रवेदनगम्ये
सप्तमी स्यात् , ___ न तु कचित्प्रयोगे ।
कामो मे
भुभीत भवान् ।
अ-कञ्चिति इति किम् ? कच्चित् !
जीवति मे माता ? ॥ २६ ॥ इच्छाऽर्थे सप्तमी-पञ्चम्यौ ।५।४।२७) इच्छाऽर्थे धातौ
उपपदे
कामोक्तो गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि
भुञ्जीत-भुक्तां वा भवान् ॥ २७ ॥ विधि-निमन्त्रणाऽऽमन्त्रणाऽधीष्ट-सम्प्रश्न
प्रार्थने । ५ । ४ । २८ ।