SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] [ ५३९ विध्यादिविशिष्टेषु कर्तृ-कर्मभावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः= क्रियायां प्रेरणाकटं कुर्यात्-करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायः तत् निमन्त्रणम् । द्विसन्ध्यमावश्यकं कुर्यात्-करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारः तत् आमन्त्रणम् । इहासीत-आस्ताम् । प्रेरणेव सत्कारपूर्विका=अधीष्टम्। व्रतं रक्षेत्-रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो ! व्याकरणं अधीयीय-अध्ययै,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy