________________
स्वोपक्ष-लघुवृत्तिः ]
[ ५३९ विध्यादिविशिष्टेषु कर्तृ-कर्मभावेषु
प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः=
क्रियायां प्रेरणाकटं कुर्यात्-करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायः
तत् निमन्त्रणम् । द्विसन्ध्यमावश्यकं कुर्यात्-करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारः
तत् आमन्त्रणम् । इहासीत-आस्ताम् । प्रेरणेव सत्कारपूर्विका=अधीष्टम्।
व्रतं रक्षेत्-रक्षतु । संप्रश्नः संप्रधारणा । किं नु खलु भो !
व्याकरणं अधीयीय-अध्ययै,