SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५४०) [ हैम-शब्दानुशासनेस्य - उत सिद्धान्तमधीयीय-अध्ययै ? । प्रार्थनं याश्चा । प्रार्थना मे तर्कमधीयीय-अध्ययै ॥२८॥ प्रैषाऽनुज्ञाऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९। प्रैषादिविशिष्टे कर्नादौ अर्थे कृत्याः पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः । भवता खलु कटः कार्यः, भवान् कटं करोतु, भवान् हि प्रेषितः अनुज्ञातः, भवतोऽवसरः कटकरणे ॥ २९ ॥ सप्तमी चोर्ध्वमौहर्तिके । ५।४।३०। प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानात्
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy