________________
५४०)
[ हैम-शब्दानुशासनेस्य
-
उत सिद्धान्तमधीयीय-अध्ययै ? । प्रार्थनं याश्चा ।
प्रार्थना मे तर्कमधीयीय-अध्ययै ॥२८॥ प्रैषाऽनुज्ञाऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९। प्रैषादिविशिष्टे कर्नादौ अर्थे
कृत्याः पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः । भवता खलु कटः कार्यः,
भवान् कटं करोतु, भवान् हि प्रेषितः अनुज्ञातः,
भवतोऽवसरः कटकरणे ॥ २९ ॥ सप्तमी चोर्ध्वमौहर्तिके । ५।४।३०। प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे
वर्तमानात्