________________
१९४ )
[हेम-शब्दानुशासनस्य
जब इति किम् ?
घृतस्यन्दः ॥ ५३ ॥ दशनाऽवोद-एध-उद्म-प्रश्रय-हिमश्रथम्
।४ । २ । ५४ ।
न-लुगादौ कृते निपात्यन्ते ।
दशनम् , अवोदः. एधः, उद्मः,
प्रश्रयः. हिमश्रथः ॥ ५४ ॥ यमि-रमि-नमि-गमि-हनि-मनि-वनतितनादेधुटि विङति । ४ । २ । ५५ । एषां तनादीनां च - धुडादौ क्छिति
लुक् स्यात् । यतः, रत्वा, नतिः,
गतः, इतः, मतः, वतिः, ततः, क्षतः ।