SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९४ ) [हेम-शब्दानुशासनस्य जब इति किम् ? घृतस्यन्दः ॥ ५३ ॥ दशनाऽवोद-एध-उद्म-प्रश्रय-हिमश्रथम् ।४ । २ । ५४ । न-लुगादौ कृते निपात्यन्ते । दशनम् , अवोदः. एधः, उद्मः, प्रश्रयः. हिमश्रथः ॥ ५४ ॥ यमि-रमि-नमि-गमि-हनि-मनि-वनतितनादेधुटि विङति । ४ । २ । ५५ । एषां तनादीनां च - धुडादौ क्छिति लुक् स्यात् । यतः, रत्वा, नतिः, गतः, इतः, मतः, वतिः, ततः, क्षतः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy