SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ स्वोपच लघुतिः । मृगरमण इति किम् ? रञ्जयति रजका वस्त्रम् ।। ५१ ॥ घमि भाव करणे । ४ । २ । ५२ । रः उपान्त्य-नः भाव-करणार्थे पनि लुक् स्यात् । रागः । भाव-करण इति किम् ? आधारे रङ्गः ॥ ५२ ॥ स्यदो जवे । ४ । २ । ५३ । .. स्यन्देः घनि नलुक्-वृद्धयभावौ निपात्येते, वेगेऽर्थे । गोस्यदः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy