________________
स्वोपच लघुतिः । मृगरमण इति किम् ?
रञ्जयति रजका वस्त्रम् ।। ५१ ॥ घमि भाव करणे । ४ । २ । ५२ ।
रः
उपान्त्य-नः भाव-करणार्थे पनि
लुक् स्यात् । रागः । भाव-करण इति किम् ?
आधारे
रङ्गः ॥ ५२ ॥ स्यदो जवे । ४ । २ । ५३ । ..
स्यन्देः
घनि
नलुक्-वृद्धयभावौ निपात्येते, वेगेऽर्थे ।
गोस्यदः ।