________________
१९२]
[हम-शब्दानुशासनस्य दंश लक्षः शवि । ४ । ३ । ४९ । अनयोः उत्पान्त्य-नः
शवि लुक् स्यात् ।
दशति, सजति ॥ ४९ ॥ अकट-घिनोश्च रञ्जः । ४ । २ । ५० ।
अकदि घिनणि शवि च उपान्त्य-न: लुक स्यात् ।
रजकः, रागी, रजति ॥ ५० ॥ गौ मृगरमणे । ४ । २ । ५१ ।
रजेः
उपान्त्य-न:
ण
मृगाणां रमणेऽर्थे लुक् स्यात्
रजयति मृगं व्याधः ।