________________
स्वोपन-लघुक्ति ।
[ १९५ धुटीति किम् ? यम्यते ।
क्छिति इति किम् ? यन्ता ॥५५॥ यपि । ४ । २ । ५६ । यम्यादीनां
यपि
लुक् स्यात् । प्रहत्य, प्रमत्य, प्रवत्य,
प्रतत्य-प्रसत्य ॥ ५६ ॥ वा मः । ४ । २ । ५७ । यम्यादीनां मान्तानां
यपि वा लुक् स्यात्
प्रयत्य प्रयम्य । विरत्य-विरम्य । प्रणत्य-प्रणम्य ।
आगत्य-आगम्य ॥ ५७ ॥ गमा क्वौ । ४ । २ । ५८ ।