________________
स्वोपक्ष-लघुवृत्ति:
अहं-चिचय-चिचाय ।
-चुकुट-चुकोट । अन्त्य इति किम् ? स पपाच ॥ ५८ ॥ उत औः विति व्यञ्जनेऽद्वेः ।४।३॥५१॥ अ-द्वयुक्तस्य उदन्तस्य धातोः व्यञ्जनादौ विति
औः स्यात् । यौति । उत इति किम् ? एति ।
धातोः इत्येव ? सुनोति । विति इति किम् ? रुतः ।
व्यञ्जन इति किम् ? स्तवानि । ___ अ-दुः इति किम् ? जुहोति ॥५९।। वोर्णाः । ४ । ३ । ६० । ऊोः अ-द्वयुक्तस्य
व्यअनादौ विति