________________
२५०)
[ हैम-शब्दानुशासनस्य
वि-श्रमेर्वा । ४।३। ५६ । वि-श्रमेः ञ्णिति कृति औ च
वृद्धिर्वा स्यात् । विश्रामः-विश्रमः विश्रामकः-विश्रमकः ।
व्यश्रामि-व्यश्रमि ॥ ५६ ।। उद्यमो-परमौ । ४ । ३ । ५७ । उदु-पाभ्यां यमि-रम्योः
घत्रि वृद्धयभावो निपात्यते ।
उद्यमः, उपरमः ।। ५७ ।। गिद वाऽन्त्यो णव । ४ । ३ । ५८ । परोक्षाया अन्त्यो णव्
णित् वा स्यात् ।