________________
स्वीपक्ष-लघुवृत्तिः । न जन-वधः । ४ । ३ । ५४ । अनयोः कृति णिति औ च
वृद्धिः न स्यात् । प्रजनः, जन्यः, अजनि,
वधः, वध्यः, अवधि ॥ ५४ ॥ मोऽकमि-यमि-रमि-नमि-गमि-वम्-आचमः
।४।३। ५५। मन्तस्य धातोः कम्यादिवर्जस्य
ञ्णिति कृति औ च वृद्धिः न स्यात् ।
शमः, शमकः, अशमि । . कम्यादिवर्जनं किम् ?
कामः, कामुकः अकामि यामः, रामः, नामः, अगामि, वामः,
आचामकः ॥ ५५ ॥