________________
૨૮ )
ञ्णिति वृद्धिः वा स्यात् । अचायि, कारकः, अपीपटत् ।
कलि-हलिवर्जनं किम् १
[ हैम-शब्दानुशासनस्य
अचकलत्, अजहलत् ॥ ५१ ॥
जागुर्जि - वि । ४ । ३ । ५२ ।
जागुः
जौ णवि एव च
ञ्णिति
वृद्धिः स्यात् ।
अजागारि, जजागार ।
त्रिवि एव इति किम् ?
जागरयति ।। ५२ ॥
आत ऐः कृत् । ४ । ३ । ५३ । आदन्तस्य धातोः
ञ्णिति कृति औ च
ऐः स्यात् ।
दायः, दायकः, अदायि ।
कृत् इति किम् ? ददौ ॥ ५३ ॥