SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ૨૮ ) ञ्णिति वृद्धिः वा स्यात् । अचायि, कारकः, अपीपटत् । कलि-हलिवर्जनं किम् १ [ हैम-शब्दानुशासनस्य अचकलत्, अजहलत् ॥ ५१ ॥ जागुर्जि - वि । ४ । ३ । ५२ । जागुः जौ णवि एव च ञ्णिति वृद्धिः स्यात् । अजागारि, जजागार । त्रिवि एव इति किम् ? जागरयति ।। ५२ ॥ आत ऐः कृत् । ४ । ३ । ५३ । आदन्तस्य धातोः ञ्णिति कृति औ च ऐः स्यात् । दायः, दायकः, अदायि । कृत् इति किम् ? ददौ ॥ ५३ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy