________________
२५२
[ हम-शब्दानुशासनस्य
औः वा स्यात् । प्रोणौति-प्रोोति ।
अ-द्वेः इत्येव ? प्रोोनोति ॥६॥ .....न दि-स्योः । ४ । ३ । ६१ ।
ऊण्णोः
दि-स्योः परयोः औः न स्यात् ।
प्रौर्णोत् , प्रौर्णोः ॥ ३१ ॥ तृहः इनाद ईत् । ४ । ३ । ६२ ।
तृहेः। नात् परः
व्यअनादौ विति-परे ईत् स्यात् ।
तृणेढि ॥ ६२ ॥ ब्रतः परादिः । ४ । ३ । ६३ । ब्रुवः ऊतः परः
व्यअनादौ विति