________________
स्वोपक्ष-लघुवृत्ति: ]
[ २३ परादिः ईत् स्यात् ।
ब्रवीति ।
___ऊत इति किम् ? आत्थ ॥६३॥ यङ्-तु-रु-स्तोबेहुलम् । ४ । ३ । ६४ । यङ्लुबन्तात्
तु-रु-स्तुभ्यश्च परः ... व्यञ्जनादौ विति ईत् बहुलं
परादिः स्यात् , क्वचिद्वा
बोभवीति-बोभोति । क्वचिन्न- वर्वति । तवीति-तौति ।
___ खीति-रौति । स्तवीति-स्तौति । __ अ-द्वेः इत्येव ? तुतोथ, तुष्टोथ ॥ ६४ ॥ सः सिचः तेर्दि-स्योः । ४।३।६५।