________________
२५४ )
[ हैम-शदानुशासनस्य
सिजन्ताद् धातोः
स्तेश्व सन्तात् परः दि-स्योः परयोः
परादिः ईत् स्यात् । अकार्षीत , अकार्षीः,
___ आसीत् आसीः ।
स इति किम् ? अदात् ॥ ३५ ॥ पिब-एति-दा-भू-स्थः सिचो लुप् परस्मै
न चेट्र । ४ । ३ । ६६ । एभ्यः परस्य
सिचः
परस्मैपदे लुप् स्यात् , लुप्-योगे
न च इट् । अपात् , अगात् ,
अध्यगात् ,
अदात् , अधात् ,