________________
स्वोपक्ष-लघुवृत्ति )
[ २५५
अभूत् , अस्थात् । . परस्मैपद इति किम् ?
अपासत पयांसि तैः ॥६६॥ धे-घ्रा-शा-च्छा-सो वा ।४।३।६७) एभ्यः परस्य सिचः
_परस्मैपदे लुब् वा स्यात् ,
लुप् योगे च न इट् । अधात्- अधासीत् ।
अघ्रात्-अघ्रासीत् । अशात्-अशासीत् ।।
अच्छात्-अच्छासीत् ।
___ असात्-असासीत् ॥ ६७॥ तन्भ्यो वा त-थासि नणोश्च
। ४ । ३ । ६८। तनादिभ्यः परस्य सिचः