SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति ) [ २५५ अभूत् , अस्थात् । . परस्मैपद इति किम् ? अपासत पयांसि तैः ॥६६॥ धे-घ्रा-शा-च्छा-सो वा ।४।३।६७) एभ्यः परस्य सिचः _परस्मैपदे लुब् वा स्यात् , लुप् योगे च न इट् । अधात्- अधासीत् । अघ्रात्-अघ्रासीत् । अशात्-अशासीत् ।। अच्छात्-अच्छासीत् । ___ असात्-असासीत् ॥ ६७॥ तन्भ्यो वा त-थासि नणोश्च । ४ । ३ । ६८। तनादिभ्यः परस्य सिचः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy