________________
२५६ ।
। हैम-शब्दानुशासनस्य
-
-
-
--
-
-
-
-
--
ते थासि च
लुप् वा स्यात् , तद्योगे न-णोश्च लुप्, न च इट
अतत-अतनिष्ट ।
___ अतथाः-अतनिष्टाः । असत-असनिष्ट ।
असथा:-असनिष्ठाः ॥ ६८ ॥ सनस्तत्र आ वा । ४ । ३ । ६९ । सनः लुपि सत्यां
आ वा स्यात । असात-असत ।
असाथा:-असथाः ।
तत्र इति किम् ? असनिष्ट ॥६९।। धुट-हस्वात् लुगनिटस्त-थोः
। ४ । ३ । ७०। धुडन्तात् हस्वान्ताच