________________
-
५८ ] - [ हैम-शब्दानुशासनस्य प्रत्य-भ्य-तेः क्षिपः ।३।३।१०। एभ्यः परात् क्षिपः
कर्त्तरि
परस्मैपदं स्यात् । प्रतिक्षिपति, ' अभिक्षिपति,
अतिक्षिपति ॥१०२॥ प्राद् वहः । ३। ३ । १०३ ।
अतः
कर्तरि परस्मैपदं स्यात् ।
प्रवहति ॥ १०३ ॥ परेम॒षश्च ।३।३।१०४ । परेः परात् मृषेःवहेश्व
कतरि