________________
स्वोपश- लघुवृत्ति: 1
स्वां गां जानीते - जानाति वा । स्वं शत्रुमपवदते - अपवदति वा ।
स्वान श्रीहीन संयच्छते - अंयच्छति वा ॥ ९९ ॥ शेषात् परस्मै । ३ । ३ । १०० ।
येभ्यो धातुभ्यो
येन विशेषेण
ततोऽन्यस्मात्
आत्मनेपदमुक्तं
[ ५७
कर्त्तरि
परस्मैपदं स्यात् । भवति, अत्ति ॥ १०० ॥
पराऽ-नोः कृगः । ३ । ३ । १०१ ।
पराऽ-नुपूर्वात् कृगः कर्त्तरि
परस्मैपदं स्यात् ।
पराकरोति, अनुकरोति ॥ १०१ ॥