________________
५६ ]
फलवत्कर्त्तरि आत्मनेपदं स्यात् । संयञ्छते व्रीहीन,
उद्यच्छते भारम्
आयच्छते भारम् अ-ग्रन्थ इति किम् ? चिकित्सामुद्यच्छति ।
फलवतीत्येव ?
[ हैम-शब्दांनुशासनस्यै
संयच्छति ॥ ९८ ॥
पदान्तरगम्ये वा । ३ । ३ । ९९ ।
प्रकान्तसूत्रपञ्चके
तत्
यत् आत्मनेपदं उक्तं
पदान्तरगम्ये फलवत्- कर्त्तरि
वा स्यात् । स्वं शत्रु परिमोहयते - परिमोहयति वा । स्वं यज्ञं जयते - जयति वा ।