________________
स्वोपज्ञ - लघुवृत्तिः ।
परस्मैपदं स्यात् । परिमृष्यति, परिवहति ॥ १०४ ॥ व्या-ङ -परे रमः । ३ । ३ । १०५ ।
एभ्यः पराद्
रमेः
कर्त्तरि
परस्मैपदं स्यात् ।
विरमति, आरमति, परिरमति ।। १०५ ॥
वोपात् । ३ । ३ । १०६ । उपाद् रमे:
५९ ।
कर्त्तरि परस्मैपदं
वा स्यात् ।
भार्यामुपरमति - उपरमते वा ।। १०६ ।। अ- णिगि प्राणिकर्तृकानाप्यात् निगः । ३ । ३ । १०७ ।