SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६०] [ हैम-शब्दानुशासनस्य अ-णिगवस्थायां यः अप्राणिककाअकर्मकश्च धातुः .. तस्मात् णिगन्तान कतरि ___ परस्मैपदं स्यात् । आसयति चैत्रम् । अ-णिगीति किम ? स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते। अणिगइति गकारः किम ? चेतयमानं प्रयुक्ते-चेतयते । प्राणिकर्तृकादिति किम् ? शोषयते त्रीहीन् आतपः। अनाप्यात इति किम् ? कटं कारयते ॥ १०७ ।। चट्या-हारार्थेङ्-बुध-युध-घु-द्रु-स्खु-नश जनः ।३।३ । १०८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy