________________
६०]
[ हैम-शब्दानुशासनस्य
अ-णिगवस्थायां यः अप्राणिककाअकर्मकश्च धातुः
.. तस्मात् णिगन्तान कतरि
___ परस्मैपदं स्यात् । आसयति चैत्रम् । अ-णिगीति किम ? स्वयमेवारोहयमाणं
गजं प्रयुङ्क्ते
आरोहयते। अणिगइति गकारः किम ?
चेतयमानं प्रयुक्ते-चेतयते । प्राणिकर्तृकादिति किम् ?
शोषयते त्रीहीन् आतपः। अनाप्यात इति किम् ?
कटं कारयते ॥ १०७ ।। चट्या-हारार्थेङ्-बुध-युध-घु-द्रु-स्खु-नश
जनः ।३।३ । १०८ ।