SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: 1 चल्याऽऽहारार्थेभ्यः इडादिभ्यश्च णिगन्तेभ्यः कर्त्तरि परस्मैपदं स्यात् । चलयति, कम्पयति, भोजयति, आशयति चैत्रमन्नम्, सूत्रमध्यापयति शिष्यम्, बोधयति पद्मं रविः, योधयति काष्ठानि, प्रावयति राज्यम्, द्रावयति अपः स्रावयति तैलम्, [ ६१ नाशयति पापम्, जनयति पुण्यम् ॥ १०८ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीय स्वाध्यायस्य तृतीयः पादः समाप्तः || ३ || ३ ||
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy