________________
स्वोपच-लघुवृत्तिः )
[ २६१ व्यअनान्ताद् धातोः परस्य
सेः लुक् स्यात् , यथासम्भव स-द-धां
वा रुश्च । अचकास्त्वम् अचकात् त्वम् ।
अभिनस्त्वम्-अभिनत् त्वम् । ___ अरुणस्त्वम्-अरुणत् त्वम् ॥७९॥ योऽशिति । ४ । ३। ८० । धातोः व्यअनान्तात् परस्य
यः
अ-शिति प्रत्यये लुक् स्यात् ।
जङ्गमिता । व्यअनात् इत्येव ? लोलूयिता
अ-शिति इति किम् ? बेभिद्यते ॥८॥
क्यो वा । ४ । ३ । ८१ । धातोः व्यञ्जनात् परस्य