SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६० ) [१म-शब्दानुशासनस्थ ३ दरिद्रः लुक् स्यात् । दुर्दग्द्रिम् । अ-शिति इति किम् ? दरिद्राति । सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दग्द्रिायकः, दरिद्राणम् ।।७७॥ व्यञ्जनाद् देः सश्व दः । ४।३।७८॥ धातोः व्यअनान्तात् परस्य देः लुक् स्यात् , यथासम्भव धातो सः दश्च । अचकात्, अजागः, अविभः, अन्वशात् । व्यञ्जनात् इति किम् ? अयात् ॥७८॥ सेः सू-द्-धां च रुर्वा । ४ । ३ । ७९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy