________________
२६० )
[१म-शब्दानुशासनस्थ
३
दरिद्रः लुक् स्यात् ।
दुर्दग्द्रिम् । अ-शिति इति किम् ? दरिद्राति । सन्नादिवर्जनं किम् ?
दिदरिद्रासति, दरिद्रायको याति,
दग्द्रिायकः, दरिद्राणम् ।।७७॥ व्यञ्जनाद् देः सश्व दः । ४।३।७८॥ धातोः व्यअनान्तात् परस्य
देः लुक् स्यात् , यथासम्भव
धातो सः दश्च । अचकात्, अजागः, अविभः,
अन्वशात् । व्यञ्जनात् इति किम् ? अयात् ॥७८॥ सेः सू-द्-धां च रुर्वा । ४ । ३ । ७९ ।