________________
%
स्वोपन लघुवृत्तिः ।
[ १५९ अदिग्ध-अधिक्षत ।
अलीहा:-अलिक्षथाः । न्यगुह्वहि-न्यघुक्षावहिं ।
दन्त्य इति किम् ? अधुक्षामहि ॥७४॥ स्वरेऽतः। ४ । ३ । ७५ । सकः अस्य स्वरादौ प्रत्यये
। लुक् स्यात् ।
अधुक्षाताम् ।। ७५ ॥ दरिद्रोऽद्यतन्यां वा । ४ । ३ । ७६ । दरिद्रः अद्यतन्यां विषये
लुग वा स्यात् ।
__ अदरिद्रीत्-अदरिद्रासीत् (१७६॥ अ-शित्य-स्-सन्-णकच-णकाऽनटि
। ४ । ३ । ७७ । सादि-सन्नादिवर्जे
अ-शिति विषये