________________
२५८ ]
। हैम-शब्दानुशासनस्य
वा स्यात् , चकाधि-चकाद्धि ।
अलविध्वम्-अलविडढवम् ॥ ७२ ।। अस्तेः सि हस्तु एति । ४ । ३ । ७३। __ अस्तेः सः .. सादौ प्रत्यये
लुक् स्यात् ,
एति तु
सो हः । _ असि, व्यतिसे,
व्यतिहे, मावयामाहे ॥७३॥ दुह-दिह-लिह-गुहो दन्त्यात्मने वा
सकः । ४ । ३ । ७४ । एभ्यः परस्थ सका
दन्त्यादौ आत्मनेपदे लुग वा स्यात् ।
अदुग्ध-अधुक्षत ।.