SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५८ ] । हैम-शब्दानुशासनस्य वा स्यात् , चकाधि-चकाद्धि । अलविध्वम्-अलविडढवम् ॥ ७२ ।। अस्तेः सि हस्तु एति । ४ । ३ । ७३। __ अस्तेः सः .. सादौ प्रत्यये लुक् स्यात् , एति तु सो हः । _ असि, व्यतिसे, व्यतिहे, मावयामाहे ॥७३॥ दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः । ४ । ३ । ७४ । एभ्यः परस्थ सका दन्त्यादौ आत्मनेपदे लुग वा स्यात् । अदुग्ध-अधुक्षत ।.
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy