________________
२६२ ।
क्यः
लुग्वा स्यात् ।
अ-शिति प्रत्यये
समिधिष्यति -समिध्यष्यति । पदिष्यते - पधिष्यते ॥ ८१ ॥
[ हैम-शब्दानुशासनस्थं
अतः | ४ | ३ | ८२ ।
अदन्ताद् धातोः
धातोः अतः
कथयति ।
विहिते
अ - शिति प्रत्यये
लुक् स्यात् ।
विहितविशेषणं किम् ? गतः ॥ ८२ ॥
णेरनिटि । ४ । ३ । ८३ । अनिटि अ-शिति प्रत्यये
णेः लुक् स्यात् ।
अततक्षत् चेतनः ।
अनिटि इति किम ? कारयिता ॥ ८३ ॥