SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६२ । क्यः लुग्वा स्यात् । अ-शिति प्रत्यये समिधिष्यति -समिध्यष्यति । पदिष्यते - पधिष्यते ॥ ८१ ॥ [ हैम-शब्दानुशासनस्थं अतः | ४ | ३ | ८२ । अदन्ताद् धातोः धातोः अतः कथयति । विहिते अ - शिति प्रत्यये लुक् स्यात् । विहितविशेषणं किम् ? गतः ॥ ८२ ॥ णेरनिटि । ४ । ३ । ८३ । अनिटि अ-शिति प्रत्यये णेः लुक् स्यात् । अततक्षत् चेतनः । अनिटि इति किम ? कारयिता ॥ ८३ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy