SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५४६ ) [ हैम-शब्दानुशासनस्य भावि कृत्यमासीत् , __गोमान् आसीत् ॥ ४१ ॥ भृशाऽऽभोक्ष्ण्ये हि-स्वौ यथाविधि त. ध्वमौ च तद्युष्मदि । ५। ४ । ४२ । भृशा-ऽऽभीक्ष्ण्ये सर्वकाले अर्थे वर्तमानाद् धातोः सर्वविभक्तिवचनविषये हि-स्वौ स्याताम् , यथाविधिधातोः संबन्धे, __ यत एव धातोः यस्मिन्नेव कारके हि-स्वौ तस्यैव धातोः तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति, तथा पञ्चम्या एव त-ध्वमौ,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy