________________
स्वोपन-लघुवृत्तिः ]
[ ५४५ आशिषि इति किम् ?
चिरं जीवति मैत्रः ॥ ३८ ॥ मायद्यतनी । ५। ४ । ३९ । माडि उपपदे अद्यतनी स्यात् ।
मा कार्षीत् ॥ ३९ ॥ स-स्मे ह्यस्तनी च । ५। ४ । ४० । स्मयुक्त माङि उपपदे ह्यस्तनी अद्यतनी च स्यात् ।
मा स्म करोत्-मा स्म कार्षीत् ॥४०॥ धातोः सम्बन्धे प्रत्ययाः । ५।४।४१ । धात्वर्थानां संबन्धे
विशेषण-विशेष्यभावे सति
__अ-यथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वा
अस्य पुत्रो भविता,