________________
५४४ ]
। हैम-शब्दानुशासनस्य
णिन् चावऽऽश्यकाऽधमर्ये । ५।४।३६ । अनयोः गम्ययोः
कर्तरि वाच्ये णिन-कृत्याश्च
अवश्यंकारी, अवश्यंहारी, अवश्यं गेयो गीतस्य, शतं दायी,
गेयो गाथानाम् ॥ ३६ ॥ अहें तृच । ५ । ४ । ३७ । अहँ कर्तरि याच्ये तृच् स्यात् ।
भवान् कन्याया वोढा ॥३७॥ आशिष्याशीः-पञ्चम्यौ । ५। ४ । ३८ । आशीविशिष्टार्थात आशी:-पञ्चम्यौ स्याताम् ।
जीयात्-जयतात् ।