________________
स्थोपन-लघुवृत्तिः ।
यत्शब्दप्रयोगे कालादिषु उपपदेषु
सप्तमी स्यात् । कालो यत्
अधीयीत भवान् , वेला यद्
भुभीत, समयो यत्
शयीत ॥ ३४ ॥ शक्ताहे कृत्याश्च । ५ । ४ । ३५ । शक्ते अहं च कर्त्तरि गम्ये कृत्याः सप्तमी च
स्युः । भवता खलु भारो वाह्यः-उद्येत, भवान् भारं बहेत् ,
भवान हि शक्तः, भवता खलु कन्या वोढव्या-उद्येत, भवान् खलु कन्यां वहेत् ,
भवान् एतदर्हति ॥ ३५ ॥