________________
५४२ ]
पञ्चमी स्यात् ।
अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ||३२|| काल- वेला समये तुम् वाऽवसरे | ५|४|३३|
एषु
धातोः
उपपदे
[ हैम-शब्दानुशासनस्य
अवसरे गम्ये
तुम् वा स्यात् । कालो भोक्तुम्,
वेला भोक्तुम्,
पक्षे
समयो भोक्तुम् ।
कालो भोक्तव्यस्य ।
अवसर इति किम् ?
कालः पचति भूतानि ||३३|| सप्तमी यदि । ५ । ४ । ३४ ।