________________
स्वीपक्ष-लघुवृत्तिः ।
। ५४७
तयोः सम्बन्धिनि बहुत्वविशिष्टे
युष्मद्यर्थे हि-स्वौ च स्याता, यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहि इत्येव अयं लुनाति
___ इत्यादि, अधीष्व अधीष्व इत्येव ___ अयं अधीते इत्यादि, लुनीत लुनीत इत्येवं
यूयं लुनीथ, लुनीहि, लुनीहि, इत्येवं
__यूयं लुनीथ अधीध्वम् अधीध्वम् इत्येवं
यूयमधीध्वे, अधीष्व अधीष्व इत्येवं यूयं अधीध्वे । * यथाविधि इति किम् ?
लुनीहि लुनीहि इत्येव अयंछिनत्ति
लूयते वा
लुनाति