________________
५४८ ]
[ हैम-शब्दानुशासनस्य
__धातोः संबन्धे
मा भूत् ॥ ४२ ॥ प्रचये नवा सामान्यार्थस्य । ५।४।४३ । धात्वर्थानां
समुच्चये गम्ये
___ सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ
हि-स्वी त-ध्वमौ च तद्युष्मदि
वा स्याताम् । वीहीन् वप लुनीहि
पुनीहि
- इत्येवं यतते-यत्यते वा।
पक्षे
वीहीन
वपति