SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०८ ] हैम-शब्दानुशासनईये अन्ववातप्त पापः स्वकर्मणा । कनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥ ९१ ॥ णि-स्तु श्रयात्मनेपदाऽकर्मकात् | ३ | ४|१२| ण्यन्तात् स्नु- श्रिभ्यां आत्मनेपदविधौ अकर्मकेभ्यश्च कर्मकर्त्तरि ञिच् न स्यात् ! अपीपचत् ओदनं चैत्रेण मैत्रः, अपीपचत ओदनः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव. उदशिश्रियत दण्डः स्वयमेव, व्यकृत सैन्धवः स्वयमेव ॥९२॥ भूषार्थ सन्- किरादिभ्यश्च ञि-क्यौ | ३ | ४ | ९३ | भूषार्थेभ्यः, सन्नन्तेभ्यः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy