________________
१०८ ]
हैम-शब्दानुशासनईये
अन्ववातप्त पापः स्वकर्मणा । कनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥ ९१ ॥ णि-स्तु श्रयात्मनेपदाऽकर्मकात् | ३ | ४|१२|
ण्यन्तात्
स्नु- श्रिभ्यां
आत्मनेपदविधौ
अकर्मकेभ्यश्च कर्मकर्त्तरि
ञिच् न स्यात् ! अपीपचत् ओदनं चैत्रेण मैत्रः, अपीपचत
ओदनः स्वयमेव ।
प्रास्नोष्ट गौः स्वयमेव.
उदशिश्रियत दण्डः स्वयमेव,
व्यकृत सैन्धवः स्वयमेव ॥९२॥ भूषार्थ सन्- किरादिभ्यश्च ञि-क्यौ | ३ | ४ | ९३ |
भूषार्थेभ्यः,
सन्नन्तेभ्यः,