________________
स्वोपश-लघुत्तिः ।
किरादिभ्यो ण्यादिभ्यश्च कर्म-कर्त्तरि
जि-क्यौ
न स्याताम् । भूषार्थ
अलमकृत कन्या स्वयमेव
___ अलंकुरुते कन्या स्वयमेव । सन्अचिकीर्षिष्ट
चिकीर्षते वा कटः स्वयमेव । किरादिः___ अकीष्ट-किरते वा पांशुः स्वयमेव,
अगीष्ट-गिरते वा ग्रासः स्वयमेव ।
कारयते कटः स्वयमेव, __ चोरयते गौः स्वयमेव,
प्रस्नुते गौः स्वयमेव । श्रि-उच्छ्रयते दण्डः स्वयमेव ।