________________
११० ]
आत्मनेपदाऽकर्मकात्विकुर्वते सैन्धवाः स्वयमेव ॥ ९३ ॥ | करणक्रियया क्वचित् । ३ ४ । ९४ ।
एकधातौ
पूर्वदृया
[ हैम-शब्दानुशासनस्य
करणस्थया क्रियया
एकाकर्मक्रिये कर्त्तरि
ञि - क्या - त्मनेपदानि स्युः, क्वचित् ।
परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचित् इति किम् ?
साधु असिः छिनत्ति ॥ ९४ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य
तृतीयः पादः समाप्तः
-