SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११० ] आत्मनेपदाऽकर्मकात्विकुर्वते सैन्धवाः स्वयमेव ॥ ९३ ॥ | करणक्रियया क्वचित् । ३ ४ । ९४ । एकधातौ पूर्वदृया [ हैम-शब्दानुशासनस्य करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि ञि - क्या - त्मनेपदानि स्युः, क्वचित् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचित् इति किम् ? साधु असिः छिनत्ति ॥ ९४ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy